Toptube Video Search Engine



Title:Rudrashtakam - Namami Shamishan Nirvan Roopam Full Song | Shiv Stotram | Shiva Songs | Bhakti Song
Duration:01:13:49
Viewed:50,994
Published:22-06-2024
Source:Youtube

Song Lyrics: श्री रुद्राष्टकम Shri Rudrashtakam ॐ नमः शिवाय Om Namah Shivaya नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam निजं निर्गुणं निर्विकल्पं निरीहं Nijam Nirgunnam Nirvikalpam Niriiham चिदाकाशमाकाशवासं भजेऽहम् Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam निराकारमोङ्करमूलं तुरीयं Niraakaaram-Ongkara-Muulam Turiiyam गिराज्ञानगोतीतमीशं गिरीशम् Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham करालं महाकालकालं कृपालं Karaalam Mahaakaala-Kaalam Krpaalam गुणागारसंसारपारं नतोऽहम् Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam तुषाराद्रिसंकाशगौरं गभिरं Tussaara-Adri-Samkaasha-Gauram Gabhiram मनोभूतकोटिप्रभाश्री शरीरम् Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram स्फुरन्मौलिकल्लोलिनी चारुगङ्गा Sphuran-Mauli-Kallolinii Caaru-Ganggaa लसद्भालबालेन्दु कण्ठे भुजङ्गा Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa चलत्कुण्डलं भ्रूसुनेत्रं विशालं Calat-Kunnddalam Bhruu-Sunetram Vishaalam प्रसन्नाननं नीलकण्ठं दयालम् Prasanna-[A]ananam Niila-Kannttham Dayaalam मृगाधीशचर्माम्बरं मुण्डमालं Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam प्रियं शङ्करं सर्वनाथं भजामि Priyam Shangkaram Sarva-Naatham Bhajaami नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam प्रचण्डं प्रकृष्टं प्रगल्भं परेशं Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham अखण्डं अजं भानुकोटिप्रकाशं Akhannddam Ajam Bhaanu-Kotti-Prakaasham त्र्यःशूलनिर्मूलनं शूलपाणिं Tryah-Shuula-Nirmuulanam Shuula-Paannim भजेऽहं भवानीपतिं भावगम्यम् Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam कलातीतकल्याण कल्पान्तकारी Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii सदा सज्जनानन्ददाता पुरारी Sadaa Sajjana-[A]ananda-Daataa Pura-Arii चिदानन्दसंदोह मोहापहारी Cid-Aananda-Samdoha Moha-Apahaarii प्रसीद प्रसीद प्रभो मन्मथारी Prasiida Prasiida Prabho Manmatha-Arii न यावद् उमानाथपादारविन्दं Na Yaavad Umaa-Naatha-Paada-Aravindam भजन्तीह लोके परे वा नराणाम् Bhajanti-Iha Loke Pare Vaa Naraannaam न तावत्सुखं शान्ति सन्तापनाशं Na Taavat-Sukham Shaanti Santaapa-Naasham प्रसीद प्रभो सर्वभूताधिवासं Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam न जानामि योगं जपं नैव पूजां Na Jaanaami Yogam Japam Naiva Puujaam नतोऽहं सदा सर्वदा शम्भुतुभ्यम् Natoham Sadaa Sarvadaa Shambhu-Tubhyam जराजन्मदुःखौघ तातप्यमानं Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam रभो पाहि आपन्नमामीश शंभो Prabho Paahi Aapanna-Maam-Iisha Shambho नमामीशमीशान निर्वाणरूपं Namaam-Iisham-Iishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति Ye Patthanti Naraa Bhaktyaa Tessaam Shambhuh Prasiidati इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम् Iti Shrii-Gosvaami-Tulasiidaasa-Krtam Shriirudraassttakam Sampuurnnam



SHARE TO YOUR FRIENDS


Download Server 1


DOWNLOAD MP4

Download Server 2


DOWNLOAD MP4

Alternative Download :